Kamakshi Stotram
Kamakshi Stotram in Hindi
कामाक्षी स्तोत्रम्
कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां
कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् ।
काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां
कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥
 काशाभांशुक_भासुरां प्रविलसत्_कोशातकी_सन्निभां
चन्द्रार्कानल_लोचनां सुरुचिरालङ्कार_भूषोज्ज्वलाम् ।
ब्रह्म_श्रीपति_वासवादि_मुनिभिः संसेविताङ्घ्रि_द्वयां
कामाक्षीं गज_राज_मन्द_गमनां वन्दे महेश_प्रियाम् ॥२॥
 ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ_रूपां परां
वाचाम् आदिम_कारणं हृदि सदा ध्यायन्ति यां योगिनः ।
बालां फाल_विलोचनां नव_जपा_वर्णां सुषुम्नाश्रितां
कामाक्षीं कलितावतंस_सुभगां वन्दे महेश_प्रियाम् ॥३॥
 यत्_पादाम्बुज_रेणु_लेशम् अनिशं लब्ध्वा विधत्ते विधिर्_
विश्वं तत् परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।
रुद्रः संहरति क्षणात् तद् अखिलं यन्मायया मोहितः
कामाक्षीं अति_चित्र_चारु_चरितां वन्दे महेश_प्रियाम् ॥४॥
 सूक्ष्मात् सूक्ष्म_तरां सुलक्षित_तनुं क्षान्ताक्षरैर्लक्षितां
वीक्षा_शिक्षित_राक्षसां त्रि_भुवन_क्षेमङ्करीम् अक्षयाम् ।
साक्षाल्लक्षण_लक्षिताक्षर_मयीं दाक्षायणीं सक्षिणीं
कामाक्षीं शुभ_लक्षणैः सुललितां वन्दे महेश_प्रियाम् ॥५॥
 ओङ्काराङ्गण_दीपिकाम् उपनिषत्_प्रासाद_पारावतीम्
आम्नायाम्बुधि_चन्द्रिकाम् अध_तमः_प्रध्वंस_हंस_प्रभाम् ।
काञ्ची_पट्टण_पञ्जराऽऽन्तर_शुकीं कारुण्य_कल्लोलिनीं
कामाक्षीं शिव_कामराज_महिषीं वन्दे महेश_प्रियाम् ॥६॥
 ह्रीङ्कारात्मक_वर्ण_मात्र_पठनाद् ऐन्द्रीं श्रियं तन्वतीं
चिन्मात्रां भुवनेश्वरीम् अनुदिनं भिक्षा_प्रदान_क्षमाम् ।
विश्वाघौघ_निवारिणीं विमलिनीं विश्वम्भरां मातृकां
कामाक्षीं परिपूर्ण_चन्द्र_वदनां वन्दे महेश_प्रियाम् ॥७॥
 वाग्_देवीति च यां वदन्ति मुनयः क्षीराब्धि_कन्येति च
क्षोणी_भृत्_तनयेति च श्रुति_गिरो याम् आमनन्ति स्फुटम् ।
एकानेक_फल_प्रदां बहु_विधाऽऽकारास्तनूस्तन्वतीं
कामाक्षीं सकलार्ति_भञ्जन_परां वन्दे महेश_प्रियाम् ॥८॥
 मायाम् आदिम्_कारणं त्रि_जगताम् आराधिताङ्घ्रि_द्वयाम्
आनन्दामृत_वारि_राशि_निलयां विद्यां विपश्चिद्_धियाम् ।
माया मानुष रूपिणीं मणि_लसन्मध्यां महामातृकां
कामाक्षीं करि राज मन्द_गमनां वन्दे महेश प्रियाम् ॥९॥
 कान्ता काम_दुधा करीन्द्र_गमना कामारि_वामाङ्क_गा
कल्याणी कलितावतार_सुभगा कस्तूरिका_चर्चिता
कम्पा_तीर_रसाल_मूल_निलया कारुण्य_कल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्ची_पुरी देवता ॥१०॥
Kamakshi Stotram in English
Kamakshi Stotram
Kalpa-anokaha_pusspa_jaala_vilasan-niilaa-[a]lakaam maatrkaam
Kaantaam kan.ja_dale[a-ii]kssannaam kali_mala_pradhvamsiniim kaalikaam |
Kaan.cii_nuupura_haara_daama_subhagaam kaan.cii_purii_naayikaam
Kaamaakssiim kari_kumbha_sannibha_kucaam vande mahesha_priyaam ||1||
 Kaasha-aabhaam-shuka_bhaasuraam pravilasat_koshaatakii_sannibhaam
Candra-arka-anala_locanaam surucira-alangkaara_bhuusso[a-u]jjvalaam |
bBahma_shriipati_vaasava-[a]adi_munibhih samsevita-angghri_dvayaam
Kaamaakssiim gaja_raaja_manda_gamanaam vande mahesha_priyaam ||2||
 Aim kliim saur-iti yaam vadanti munayas-tattva-artha_ruupaam paraam
Vaacaam aadima_kaarannam hrdi sadaa dhyaayanti yaam yoginah |
Baalaam phaala_vilocanaam nava_japaa_varnnaam sussumna-[a]ashritaam
Kaamaakssiim kalita-avatamsa_subhagaam vande mahesha_priyaam ||3||
 Yat_paada-ambuja_rennu_lesham anisham labdhvaa vi-dhatte vidhir_
Vishvam tat paripaati vissnnur-akhilam yasyaah prasaadaac-ciram |
Rudrah samharati kssannaat tad akhilam yan-maayayaa mohitah
Kaamaakssiim ati_citra_caaru_caritaam vande mahesha_priyaam ||4||
 Suukssmaat suukssma_taraam su-lakssita_tanum kssaanta-akssarair-lakssitaam
Viikssaa_shikssita_raakssasaam tri_bhuvana_kssemangkariim akssayaam |
Saakssaal[t]-lakssanna_lakssita-akssara_mayiim daakssaayanniim sakssinniim
Kaamaakssiim shubha_lakssannaih su-lalitaam vande mahesha_priyaam ||5||
 Ongkaara-angganna_diipikaam upanissat_praasaada_paaraavatiim
Aamnaaya-ambudhi_candrikaam adha_tamah_pradhvamsa_hamsa_prabhaam |
Kaan.cii_pattttanna_pan.jara-aantara_shukiim kaarunnya_kalloliniim
Kaamaakssiim shiva_kaamaraaja_mahissiim vande mahesha_priyaam ||6||
 Hriingkaara-[a]atmaka_varnna_maatra_patthanaad aindriim shriyam tanvatiim
Cin-maatraam bhuvaneshvariim anudinam bhikssaa_pradaana_kssamaam |
Vishva-aghaugha_nivaarinniim vimaliniim vishvambharaam maatrkaam
Kaamaakssiim paripuurnna_candra_vadanaam vande mahesha_priyaam ||7||
 Vaag_devii-[i]ti ca yaam vadanti munayah kssiira-abdhi_kanyeti ca
Kssonnii_bhrt_tanayeti ca shruti_giro yaam aamananti sphuttam |
Eka-aneka_phala_pradaam bahu_vidha-[a]akaaraas-tanuus-tanvatiim
Kaamaakssiim sakala-[a]arti_bhan.jana_paraam vande mahesha_priyaam ||8||
 Maayaam aadim_kaarannam tri_jagataam aaraadhita-angghri_dvayaam
Aananda-amrta_vaari_raashi_nilayaam vidyaam vipash-cid_dhiyaam |
Maayaa_maanussa_ruupinniim manni_lasan-madhyaam mahaa-maatrkaam
Kaamaakssiim kari_raaja_manda_gamanaam vande mahesha_priyaam ||9||
 Kaantaa kaama_dudhaa kari-indra_gamanaa kaamaari_vaama-angka_gaa
Kalyaannii kalita-avataara_subhagaa kastuurikaa_carcitaa
Kampaa_tiira_rasaala_muula_nilayaa kaarunnya_kallolinii
Kalyaannaani karotu me bhagavatii kaan.cii_purii devataa ||10||
According to Hindu Mythology chanting of Kamakshi Stotram regularly is the most powerful way to please Goddess Kamakshi and get her blessing.
How to chant Kamakshi Stotram
To get the best result you should chant Kamakshi Stotram early morning after taking bath and in front of Goddess Kamakshi Idol or picture. You should first understand the Kamakshi Stotram meaning in hindi to maximize its effect.
Benefits of Kamakshi Stotram
Regular chanting of Kamakshi Stotram gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.
Kamakshi Stotram Image:
Kamakshi Stotram in Tamil/Telgu/Gujrati/Marathi/English
Use Google Translator to get Kamakshi Stotram in language of your choice.
Download Kamakshi Stotram
By clicking below you can Free Download Kamakshi Stotram in PDF format or also can Print it.
Aarti Collection
Ganpati Aarti 
  Ganga Aarti
  Gayatri Aarti
  Govardhan Aarti
  Hanuman Aarti
  Durga Aarti 
  Kakad Aarti
  Kali Maa Aarti
  Krishna Aarti
  lakshmi Aarti
  Maharaja Agrasen Ji Aarti
  Sai Baba Aarti
  Santoshi Aarti
  Saraswati Aarti
  Satyanarayan Aarti
  Shani Dev Aarti
  Shiv Aarti
  Surya Aarti
  Tulsi Aarti
  Vishnu Aarti
  Vishwakarma Aarti
Chalisa Collection
Mantras Collection
Brihaspati Mantra
 Budh Mantra
 Chamunda Mantra
 Chandra Mantra
 Chandraghanta Mantra
 Dattatreya Mantra
 Devi mantra
 Dhanvantri Mantra
 Ganesh Mantra
 Gayatri Mantra
 Gorakhnath Mantra
 Govardhan Puja Mantra
 Hare Krishna Mantra
 Kalbhairav Mantra
 Kalratri Mantra
 Kamakhya Mantra
 Kamdev Mantra
 Kanakdhara Mantra
 Katyayani Mantra
 Ketu Mantra
  Krishna Mantra
  Kuber Mantra
  Laxmi Mantra
  MahaMrityunjaya Mantra
 Sudarshana Mantra
  Surya Mantra
  Surya Namaskar Mantra
 Navagraha Mantra
 Rahu Mantra
 Ram Mantra
 Sai Baba Mantra
 Santhana Gopala Mantra
 Saraswati Mantra
 Shabar Mantra
 Shailputri Mantra
Shani Mantra
 Tulsi Mantra
  Vishnu Mantra
Stotra Collection
Aditya Hridaya Stotra
 Argala Stotra 
 Ashtalakshmi Stotra
 Bajrang Baan
 Bhaktamar Stotra
 Dasavatara Strotra
 Durga Stotra
 Durga Stuti 
 Dwadasha Stotra
 Gajendra Moksha Stotra
 Ganpati Atharvashirsha 
 Ganpati Stotra
 Hanuman Stotra
 Kalabhairava Stotra
 Kamakshi Stotram
 Mahalakshmi Ashtakam
 Mahishasura Mardini Strotra
 Maruti Stotra
 Navagraha Stotra
 Nirvana Shatakam Stotra
 Rahu Stotram
 Ramraksha Stotra
 Sankat Mochan Hanuman Ashtak 
 Shiv Tandav Stotra
 Shiva Rudrashtakam Stotra 
 Siddha Kunjika Stotra
 Sundar Kand 
Kavach Sangrah
| Durga Kavach | 
| Hanuman Kavach | 
| Kali Kavach | 
| Ketu Kavach | 
| Narayan Kavach | 
| Rahu Kavach | 
| Shani Kavach | 
| Surya Kavach | 

 
 